A 167-6 Bhūtaḍāmaratantra

Template:NR

Manuscript culture infobox

Filmed in: A 167/6
Title: Bhūtaḍāmaratantra
Dimensions: 29.5 x 10 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/14
Remarks:


Reel No. A 167-6

Inventory No. 11974

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.5 x 10.0 cm

Folios 37

Lines per Folio 8

Foliation figures in lower right-hand corner of the verso

Date of Copying NS (8)02?

King Sumatir-Jitārimalla

Place of Deposit NAK

Accession No. 1/14

Manuscript Features

Text begins from the 14th stanza of the second Patala.

After the colophon is written

devaḥ śrīsumatir jjitārinṛpatiḥ śrībhūpatīndreṇa sat-
putreṇaiva sahānujena sahitaḥ śrīugramallena vai |
khyātaḥ śrīraghuvaṃśapaṅkajaravis sannītiratnākaraḥ
soyaṃ śrīhimaśailasānubhuvane saṃrājate 'harniśaṃ ||
❖ sumatihetunā krodhabhāṣitaṃ
nikhilayoginīsiddhisādhakaṃ |
manabhir anvitaṃ bhūtaḍāmaraṃ
likhitavān ahaṃ tantrasārakaṃ ||
nepālasamvatsara saṃjñake ca
dviśūnyanā- [ga]?

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

śrīgurūbhyo namaḥ ||

atha prāha mahādevaḥ punaḥ sarvvān muhur mmuhuḥ ||

krodhādhipaḥ vajrapā(2)ṇi ❖ hitvā trātā na vidyate ||

athovācāśanikaro mābhir mābhir mmaheśvaraḥ ||

tavānyeṣāñ ca devanāṃ hitārthaṃ bhū(3)tanigrahaṃ ||

kariṣyāmi kalau jambūdvīpasthānāṃ nṛṇām api |

rakṣāsmān (!) satakṛt pānthaḥ pramathāś cāpsarogaṇā(4)ḥ || (fol. 1v1–4)

End

bhakti(1)hīne durācāre hiṃsāvṛtaparāyaṇe |

sālasye durjjane duṣṭe gurūbhaktivivarjjite ||

anyathāvādine (2) rājñāṃ, jñānaṃ yat surair api durllabhaṃ || (!)

anyathā krodhavajreṇa vināśo bhavitā tava ||

unmattabhairavaḥ (3) prāhaḥ bhairavīsiddhipaddhatim ||

tantracūḍāmaṇau divyatamtre ’smin bhūtaḍāmare || || (fol. 37r8–37v3)

Colophon

|| iti śrībhūtaḍāmare mahātantre yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ || samāptaś cāyaṃ granthaḥ (fol. 37v4)

Microfilm Details

Reel No. A 0167/06

Date of Filming 17-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–25r,

Catalogued by MS

Date 07-02-2007