A 167-6 Bhūtaḍāmaratantra
Manuscript culture infobox
Filmed in: A 167/6
Title: Bhūtaḍāmaratantra
Dimensions: 29.5 x 10 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/14
Remarks:
Reel No. A 167-6
Inventory No. 11974
Title Bhūtaḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 29.5 x 10.0 cm
Folios 37
Lines per Folio 8
Foliation figures in lower right-hand corner of the verso
Date of Copying NS (8)02?
King Sumatir-Jitārimalla
Place of Deposit NAK
Accession No. 1/14
Manuscript Features
Text begins from the 14th stanza of the second Patala.
After the colophon is written
- devaḥ śrīsumatir jjitārinṛpatiḥ śrībhūpatīndreṇa sat-
- putreṇaiva sahānujena sahitaḥ śrīugramallena vai |
- khyātaḥ śrīraghuvaṃśapaṅkajaravis sannītiratnākaraḥ
- soyaṃ śrīhimaśailasānubhuvane saṃrājate 'harniśaṃ ||
- ❖ sumatihetunā krodhabhāṣitaṃ
- nikhilayoginīsiddhisādhakaṃ |
- manabhir anvitaṃ bhūtaḍāmaraṃ
- likhitavān ahaṃ tantrasārakaṃ ||
- nepālasamvatsara saṃjñake ca
- dviśūnyanā- [ga]?
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
śrīgurūbhyo namaḥ ||
atha prāha mahādevaḥ punaḥ sarvvān muhur mmuhuḥ ||
krodhādhipaḥ vajrapā(2)ṇi ❖ hitvā trātā na vidyate ||
athovācāśanikaro mābhir mābhir mmaheśvaraḥ ||
tavānyeṣāñ ca devanāṃ hitārthaṃ bhū(3)tanigrahaṃ ||
kariṣyāmi kalau jambūdvīpasthānāṃ nṛṇām api |
rakṣāsmān (!) satakṛt pānthaḥ pramathāś cāpsarogaṇā(4)ḥ || (fol. 1v1–4)
End
bhakti(1)hīne durācāre hiṃsāvṛtaparāyaṇe |
sālasye durjjane duṣṭe gurūbhaktivivarjjite ||
anyathāvādine (2) rājñāṃ, jñānaṃ yat surair api durllabhaṃ || (!)
anyathā krodhavajreṇa vināśo bhavitā tava ||
unmattabhairavaḥ (3) prāhaḥ bhairavīsiddhipaddhatim ||
tantracūḍāmaṇau divyatamtre ’smin bhūtaḍāmare || || (fol. 37r8–37v3)
Colophon
|| iti śrībhūtaḍāmare mahātantre yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ || samāptaś cāyaṃ granthaḥ (fol. 37v4)
Microfilm Details
Reel No. A 0167/06
Date of Filming 17-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 23v–25r,
Catalogued by MS
Date 07-02-2007